अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 4
विश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः ॥
स्वर सहित पद पाठविश्व॑म् । वा॒यु: । स्व॒:ऽग: । लो॒क: । कृ॒ष्ण॒ऽद्रम् । वि॒ऽधर॑णी । नि॒ऽवे॒ष्य: १।१२.४॥
स्वर रहित मन्त्र
विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥
स्वर रहित पद पाठविश्वम् । वायु: । स्व:ऽग: । लोक: । कृष्णऽद्रम् । विऽधरणी । निऽवेष्य: १।१२.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 4
Subject - Cow: the Cosmic Metaphor
Meaning -
The world of existence is the life breath, greenery of life is paradisal bliss, cosmic balance is the resting place at the centre.