अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 10
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी बृहती
सूक्तम् - विराट् सूक्त
तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त्पृथि॒वी पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । मनु॑: । वै॒व॒स्व॒त । व॒त्स: । आसी॑त् । पृ॒थि॒वी । पात्र॑म् ॥१३.१०॥
स्वर रहित मन्त्र
तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम्।
स्वर रहित पद पाठतस्या: । मनु: । वैवस्वत । वत्स: । आसीत् । पृथिवी । पात्रम् ॥१३.१०॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 10
Translation -
Manu (the thinker), son of Vivasvan (expert in settling), was her calf, the earth as the milking-pot. (vaisvavatovatsa)