Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 10
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्नी बृहती सूक्तम् - विराट् सूक्त

    तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त्पृथि॒वी पात्र॑म्।

    स्वर सहित पद पाठ

    तस्या॑: । मनु॑: । वै॒व॒स्व॒त । व॒त्स: । आसी॑त् । पृ॒थि॒वी । पात्र॑म् ॥१३.१०॥


    स्वर रहित मन्त्र

    तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम्।

    स्वर रहित पद पाठ

    तस्या: । मनु: । वैवस्वत । वत्स: । आसीत् । पृथिवी । पात्रम् ॥१३.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 10
    Top