Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 16
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - आर्ची त्रिष्टुप् सूक्तम् - विराट् सूक्त

    तद्ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत् । ब्रह्म॑ । च॒ । तप॑: । च॒ । स॒प्त॒ऽऋ॒षय॑: । उप॑ । जी॒व॒न्ति॒ । ब्र॒ह्म॒ऽव॒र्च॒सी । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१६॥


    स्वर रहित मन्त्र

    तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत् । ब्रह्म । च । तप: । च । सप्तऽऋषय: । उप । जीवन्ति । ब्रह्मऽवर्चसी । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१३.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 16

    Translation -
    On that spiritual knowledge and: the austerity, the seven seers (sapta rsayah) subsist. He, who knows it thus, becornes worthy of subsisting upon the spiritual life. (brahma-varcasi-upajivaniyah bhavati)

    इस भाष्य को एडिट करें
    Top