अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा म॑नु॒ष्या॒नाग॑च्छ॒त्तां म॑नु॒ष्या॒ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । उप॑ । अ॒ह्व॒य॒न्त॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति ॥१३.९॥
स्वर रहित मन्त्र
सोदक्रामत्सा मनुष्यानागच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । मनुष्यान् । आ । अगच्छत् । ताम् । मनुष्या: । उप । अह्वयन्त । इराऽवति । आ । इहि । इति ॥१३.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 9
Translation -
She moved up. She came to men (manusyah). Men called to her : "O you, one with food, come here."