Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्नी बृहती सूक्तम् - विराट् सूक्त

    तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द्रजतपा॒त्रं पात्र॑म्।

    स्वर सहित पद पाठ

    तस्या॑: । य॒म । राजा॑ । व॒त्स: । आसी॑त् । र॒ज॒त॒ऽपा॒त्रम् । पात्र॑म् ॥१३.६॥


    स्वर रहित मन्त्र

    तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम्।

    स्वर रहित पद पाठ

    तस्या: । यम । राजा । वत्स: । आसीत् । रजतऽपात्रम् । पात्रम् ॥१३.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 6
    Top