Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 14
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्न्युष्णिक् सूक्तम् - विराट् सूक्त

    तस्याः॒ सोमो॒ राजा॑ व॒त्स आसी॒च्छन्दः॒ पात्र॑म्।

    स्वर सहित पद पाठ

    तस्या॑: । सोम॑: । राजा॑ । व॒त्स: । आसी॑त् । छन्द॑: । पात्र॑म् ॥१३.१४॥


    स्वर रहित मन्त्र

    तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम्।

    स्वर रहित पद पाठ

    तस्या: । सोम: । राजा । वत्स: । आसीत् । छन्द: । पात्रम् ॥१३.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 14
    Top