अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 11
अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥
स्वर सहित पद पाठअव॑धीत् । काम॑: । मम॑ । ये । स॒ऽपत्ना॑: । उ॒रुम् । लो॒कम् । अ॒क॒र॒त् । मह्य॑म् । ए॒ध॒तुम् । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑: । चत॑स्र: । मह्य॑म् । षट् । उ॒र्वी: । घृ॒तम् । आ । व॒ह॒न्तु॒ ॥२.११॥
स्वर रहित मन्त्र
अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन्मह्यमेधतुम्। मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥
स्वर रहित पद पाठअवधीत् । काम: । मम । ये । सऽपत्ना: । उरुम् । लोकम् । अकरत् । मह्यम् । एधतुम् । मह्यम् । नमन्ताम् । प्रऽदिश: । चतस्र: । मह्यम् । षट् । उर्वी: । घृतम् । आ । वहन्तु ॥२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 11
Translation -
Kama has slain them, who are my rivals. He has made wide space for me to prosper. Let four mid-quarters (catasrahpradisah) bow in reverence to me. Let the six wide earths (Sadurvi) bring purified butter for me.