Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 6
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥

    स्वर सहित पद पाठ

    काम॑स्य । इन्द्र॑स्य । वरु॑णस्य । राज्ञ॑: । विष्णो॑: । बले॑न । स॒वि॒तु: । स॒वेन॑ । अ॒ग्ने: । हो॒त्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑म् । उ॒द॒केषु॑ । धीर॑: ॥२.६॥


    स्वर रहित मन्त्र

    कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन। अग्नेर्होत्रेण प्र णुदे सपत्नाञ्छम्बीव नावमुदकेषु धीरः ॥

    स्वर रहित पद पाठ

    कामस्य । इन्द्रस्य । वरुणस्य । राज्ञ: । विष्णो: । बलेन । सवितु: । सवेन । अग्ने: । होत्रेण । प्र । नुदे । सऽपत्नान् । शम्बीऽइव । नावम् । उदकेषु । धीर: ॥२.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 6

    Translation -
    With the strength of Kama (desire or passion), of the resplendent Lord (Indra), and of the venerable lord (Varuna), the sovereign (rajnah), of the omnipresent (Visnu) Lord, and at the impulsion of the impeller Lord (Savitr), with the sacrifice to fire-divine (Agnihotra), I drive my rivals afar, like a courageous rower his boat in waters.

    इस भाष्य को एडिट करें
    Top