Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 7
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व। विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥

    स्वर सहित पद पाठ

    अधि॑ऽअक्ष: । वा॒जी । मम॑ । काम॑: । उ॒ग्र: । कृ॒णोतु॑ । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व । विश्वे॑ । दे॒वा: । मम॑ । ना॒थम् । भ॒व॒न्तु॒ । सर्वे॑ ।दे॒वा: । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥२.७॥


    स्वर रहित मन्त्र

    अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव। विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥

    स्वर रहित पद पाठ

    अधिऽअक्ष: । वाजी । मम । काम: । उग्र: । कृणोतु । मह्यम् । असपत्नम् । एव । विश्वे । देवा: । मम । नाथम् । भवन्तु । सर्वे ।देवा: । हवम् । आ । यन्तु । मे । इमम् ॥२.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 7

    Translation -
    Formidable and vigorous. Kama is my warder, may he make me completely free from my rivals. May all the bounties of Nature (visvedevah) be my protector; may all the enlightened ones come in response to my this call (invocation).

    इस भाष्य को एडिट करें
    Top