अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 22
याव॑ती॒र्भृङ्गा॑ ज॒त्वः कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्यो बभू॒वुः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठयाव॑ती: । भृङ्गा॑: । ज॒त्व᳡: । कु॒रूर॑व: । याव॑ती: । वघा॑: । वृ॒क्ष॒ऽस॒र्प्य᳡: । ब॒भू॒वु: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२२॥
स्वर रहित मन्त्र
यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठयावती: । भृङ्गा: । जत्व: । कुरूरव: । यावती: । वघा: । वृक्षऽसर्प्य: । बभूवु: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 22
Translation -
As many as there are the humble-bees (bhrngah), the bats (jatavah), the kururus (kururavah - a type of worms), as many as there are the beetles crawling on the trees (vrksasarpyah), you are superior to them, great in all respects; as such to you, O kama, I bow in reverence.