अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
ये व्री॒हयो॒ यवा॑ निरु॒प्यन्तें॒ऽशव॑ ए॒व ते ॥
स्वर सहित पद पाठये । व्री॒हय॑: । यवा॑: । नि॒:ऽउ॒प्यन्ते॑ । अं॒शव॑: । ए॒व । ते ॥६.१४॥
स्वर रहित मन्त्र
ये व्रीहयो यवा निरुप्यन्तेंऽशव एव ते ॥
स्वर रहित पद पाठये । व्रीहय: । यवा: । नि:ऽउप्यन्ते । अंशव: । एव । ते ॥६.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 14
Translation -
The grains of rice (vrihayah) and barley (yavah) that are selected (for consumption), are, as if, the piece of the cure- ` plant (ansu);