अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - आसुरी गायत्री
सूक्तम् - अतिथि सत्कार
या ए॒व य॒ज्ञ आपः॑ प्रणी॒यन्ते॒ ता ए॒व ताः ॥
स्वर सहित पद पाठया: । ए॒व । य॒ज्ञे । आप॑: । प्र॒ऽनी॒यन्ते॑ । ता: । ए॒व । ता: ॥६.५॥
स्वर रहित मन्त्र
या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥
स्वर रहित पद पाठया: । एव । यज्ञे । आप: । प्रऽनीयन्ते । ता: । एव । ता: ॥६.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 5
Translation -
That is, as if, the very same waters, that are brought to the sacrifice.