अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते ॥
स्वर सहित पद पाठयानि॑ । उ॒लू॒ख॒ल॒ऽमु॒स॒लानि॑ । ग्रावा॑ण: । ए॒व । ते ॥६.१५॥
स्वर रहित मन्त्र
यान्युलूखलमुसलानि ग्रावाण एव ते ॥
स्वर रहित पद पाठयानि । उलूखलऽमुसलानि । ग्रावाण: । एव । ते ॥६.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 15
Translation -
The mortar (ulukhala) and pestles (musala), that are there, are as if, the stones (gravana) used for pressing out cure- juice (abhigavant - apah).-