अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा विराड्भुरिग्गायत्री
सूक्तम् - अतिथि सत्कार
स्रुग्दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्यो वाय॒व्यानि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम् ॥
स्वर सहित पद पाठस्रुक् । दर्वि॑: । नेक्ष॑णम् । आ॒ऽयव॑नम् । द्रो॒ण॒ऽक॒ल॒शा: । कु॒म्भ्य᳡: । वा॒य॒व्या᳡नि । पात्रा॑णि । इ॒यम् । ए॒व । कृ॒ष्ण॒ऽअ॒जि॒नम् ॥६.१७॥
स्वर रहित मन्त्र
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥
स्वर रहित पद पाठस्रुक् । दर्वि: । नेक्षणम् । आऽयवनम् । द्रोणऽकलशा: । कुम्भ्य: । वायव्यानि । पात्राणि । इयम् । एव । कृष्णऽअजिनम् ॥६.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 17
Translation -
The ladle (sruk) is the sacrificial spoon (darvi); the stirring prong is the spit, water-jars are the vessels for storing (naksanam) cure-juice (drona-kalasa); drinking mugs-kumbhi (for the guests) are the mortar-shaped vessels for drinking cure-juice (at the sacrifice); and this (earth) is, as if, blackbuck skin (krsna-ajina).