अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 3
सूक्त - चातनः
देवता - अग्नीन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - यातुधाननाशन सूक्त
वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑। अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च॒ प्रति॑ हर्यतम् ॥
स्वर सहित पद पाठवि । ल॒प॒न्तु॒ । या॒तु॒धाना॑: । अ॒त्त्रिण॑: । ये । कि॒मी॒दिन॑: ।अथ॑ । इ॒दम् । अ॒ग्ने॒: । न॒: । ह॒वि: । इन्द्र॑: । च॒ । प्रति॑ । ह॒र्य॒त॒म् ॥
स्वर रहित मन्त्र
वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः। अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥
स्वर रहित पद पाठवि । लपन्तु । यातुधाना: । अत्त्रिण: । ये । किमीदिन: ।अथ । इदम् । अग्ने: । न: । हवि: । इन्द्र: । च । प्रति । हर्यतम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−विलपन्तु। लप कथने-लोट्। विकृतं लपनं परिवेदनं कुर्वन्तु। यातु-धानाः। मं०−१। पीडाप्रदाः, राक्षसाः। अत्त्त्रिणः। अदेस्त्रिनिश्च। उ० ४।६८। इति अद भक्षणे-त्रिनि। अदनशीलाः, उदरपोषकाः। किमीदिनः। मं० १। विरुद्धबुद्धयः, पिशुनाः। अथ। अनन्तरम् अपि च। इदम्। प्रस्तुतमुपस्थितम्। अग्ने। मं० १। अग्निवत् तेजस्विन् राजन्। हविः। १।४।३। दानम्। हव्यं द्रव्यम्। आह्वानम्। इन्द्रः। १।२।३। परमैश्वर्यवान्। वायुः। वायुवद् वेगवान् राजा। प्रति+हर्यतम्। हर्य गतिकान्त्योः-लोट्। युवां कामयेथां, स्वीकुरुतम् ॥
इस भाष्य को एडिट करें