अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 1
स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्। त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥
स्वर सहित पद पाठस्तु॒वा॒नम् । अ॒ग्ने॒ । आ । व॒ह॒ । या॒तु॒धान॑म् । कि॒मी॒दिन॑म् ।त्वम् । हि । दे॒व॒ । व॒न्दि॒त: । ह॒न्ता । दस्यो॑: । व॒भूवि॑थ ॥
स्वर रहित मन्त्र
स्तुवानमग्न आ वह यातुधानं किमीदिनम्। त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥
स्वर रहित पद पाठस्तुवानम् । अग्ने । आ । वह । यातुधानम् । किमीदिनम् ।त्वम् । हि । देव । वन्दित: । हन्ता । दस्यो: । वभूविथ ॥
अथर्ववेद - काण्ड » 1; सूक्त » 7; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−स्तुवानम्। ष्टुञ् स्तुतौ−लटः शानच्। अचि श्नुधातुभ्रुवां०। पा० ६।४।७७। इति उवङ्। त्वां प्रशंसन्तं स्तुवन्तम्। अग्ने। १।६।२। अग्निशब्दो यास्केन बहुविधं व्याख्यातः, निरु० ७।१४। हे वह्ने, हे पावक, हे अग्निवत् तेजस्विन् सेनापते ! आ-वह। आनय। यातु-धानम्−कृवापाजिमि०। उ०। १।१। इति यत ताडने-उण्। यातुं पीडां दधाति ददाति। डुधाञ् धारणपोषणदानेषु−युच्। पीडाप्रदं राक्षसम्। किमीदिनम्। किम्+इदानीम् वा किम्+इदम्-इनि। किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा पिशुनाय चरते−निरु० ६।११। इति यास्कवचनात् किमिदानीं वर्तते किमिदं वर्तते−इति एवमन्वेषमाणः किमिदी, पिशुनः। साधुजनवैरिणं, सदा विरुद्धबुद्धिं, पिशुनम्। हि। यस्मात्। अवश्यम्। देव। १।४।३। हे द्योतमान ! राजन् ! वन्दितः। वदि स्तुत्यभिवादयोः−क्त। स्तुतः। नमस्कृतः। हन्ता। हन−तृच्। हननकर्ता, घातयिता। दस्योः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति दसु उपक्षये−युच्। दस्यति परस्वान् नाशयतीति। चौरस्य। शत्रोः। बभूविथ। भू सत्तायां प्राप्तौ च−लिट् मध्यमैकवचनम्। त्वं भवसि स्म ॥
इस भाष्य को एडिट करें