अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 4
अ॒ग्निः पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मान्। ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥
स्वर सहित पद पाठअ॒ग्नि: । पूर्व॑: । आ । र॒भ॒ता॒म् । प्र । इन्द्र॑: । नु॒द॒तु॒ । बा॒हु॒मान् ।ब्रवी॑तु । सर्व॑: । या॒तु॒मान् । अ॒यम् । अ॒स्मि॒ । इति॑ । आ॒ऽइत्य ॥
स्वर रहित मन्त्र
अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान्। ब्रवीतु सर्वो यातुमानयमस्मीत्येत्य ॥
स्वर रहित पद पाठअग्नि: । पूर्व: । आ । रभताम् । प्र । इन्द्र: । नुदतु । बाहुमान् ।ब्रवीतु । सर्व: । यातुमान् । अयम् । अस्मि । इति । आऽइत्य ॥
अथर्ववेद - काण्ड » 1; सूक्त » 7; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−अग्निः। मं० १। अग्निवत् तेजस्वी राजा। पूर्वः। पूर्व निमन्त्रणे निवासे वा-अच्। पुरोगामी, मुख्यः। आरभताम्। रभ राभस्ये=उपक्रमे। आङ् पूर्वकात् रभ स्पर्शे-लोट्। स्पृशतु। निगृह्णातु। इन्द्रः। १।२।३। वायुः, वायुवद् वेगवान् राजा। प्र+नुदतु। णुद प्रेरणे तुदादित्वात् शः। प्रेरयतु। अपसारयतु। बाहुमान्। तदस्यास्त्यस्मिन्निति मतुप्। पा० ५।२।९४। भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥१॥ कारिका ॥ इति बाहुशब्दात् प्रशंसायां मतुप्। प्रबलभुजः। महाबली। ब्रवीतु। ब्रूञ्-लोट्। कथयतु। सर्वः। निखिलः। यातु-मान्। कृवापा० उ० १।१। इति यत ताडने-उण्। ततो मतुप् पूर्ववत् निन्दायाम्। यातवो यातना विद्यन्तेऽस्मिन् स यातुमान् पीडावान्, महापीडाकारी। अयम्। एतन्नामकोऽहम्। इति। एवम्। आ इत्य। समासेऽनञ्पूर्वे क्त्वो ल्यप्। पा० ७।१।३७। इति आङ्+इण् गतौ-इति क्त्वाप्रत्ययस्य ल्यबादेशः। ह्रस्वस्य पिति कृति०। पा० ६।१।७१। इति तुक् आगमः। आगत्य ॥
इस भाष्य को एडिट करें