अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - पिपीलिकमध्या गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ससं॑वत्स॒रमू॒र्ध्वोऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑॥
स्वर सहित पद पाठस: । स॒म्ऽव॒त्स॒रम् । ऊ॒र्ध्व: । अ॒ति॒ष्ठ॒त् । तम् । दे॒वा: । अ॒ब्रु॒व॒न् । व्रात्य॑ । किम् । नु । ति॒ष्ठ॒सि॒ । इति॑ ॥३.१॥
स्वर रहित मन्त्र
ससंवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन्व्रात्य किं नु तिष्ठसीति॥
स्वर रहित पद पाठस: । सम्ऽवत्सरम् । ऊर्ध्व: । अतिष्ठत् । तम् । देवा: । अब्रुवन् । व्रात्य । किम् । नु । तिष्ठसि । इति ॥३.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सः) व्रात्यः परमात्मा (संवत्सरम्) किञ्चित्कालपर्यन्तम् (ऊर्ध्वः)उन्नतः (अतिष्ठत्) स्थितवान् (तम्) व्रात्यम् (देवाः) विद्वांसः। (अब्रुवन्)अकथयन्। विचारितवन्तः (व्रात्य) हे सर्वसमूहहितकारिन् (किम्) किमर्थम् (नु)इदानीम् (तिष्ठसि) स्थितोभवसि (इति) पादपूर्तौ ॥
इस भाष्य को एडिट करें