अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेद॑ आ॒स्तर॑णं॒ब्रह्मो॑प॒बर्ह॑णम् ॥
स्वर सहित पद पाठवेद॑: । आ॒ऽस्तर॑णम् । ब्रह्म॑ । उ॒प॒ऽबर्ह॑णम् ॥३.७॥
स्वर रहित मन्त्र
वेद आस्तरणंब्रह्मोपबर्हणम् ॥
स्वर रहित पद पाठवेद: । आऽस्तरणम् । ब्रह्म । उपऽबर्हणम् ॥३.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(वेदः) विद्लृ लाभे-असुन्। धनम्-निघ० २।१० (आस्तरणम्) आस्तरः। विष्टरः (ब्रह्म) अन्नम्-निघ० २।७। (उपबर्हणम्) बालिशम् ॥
इस भाष्य को एडिट करें