अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्ची उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥
स्वर सहित पद पाठतस्या॑: । ग्री॒ष्म: । च॒ । व॒स॒न्त: । च॒ । द्वौ । पादौ॑ । आस्ता॑म् । श॒रत् । च॒ । व॒र्षा: । च॒ । द्वौ ॥३.४॥
स्वर रहित मन्त्र
तस्याग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥
स्वर रहित पद पाठतस्या: । ग्रीष्म: । च । वसन्त: । च । द्वौ । पादौ । आस्ताम् । शरत् । च । वर्षा: । च । द्वौ ॥३.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(तस्याः) आसन्द्याः (ग्रीष्मः)निदाघकालः (च) (वसन्तः) (द्वौ) (पादौ) चरणे (आस्ताम्) अभवताम् (शरत्) शरद्ऋतुः (च) (वर्षाः) वृष्टिकालः (च) (द्वौ) ॥
इस भाष्य को एडिट करें