अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तामा॑स॒न्दींव्रात्य॒ आरो॑हत् ॥
स्वर सहित पद पाठताम् । आ॒ऽस॒न्दीम् । व्रात्य॑: ।आ । अ॒रो॒ह॒त् ॥३.९॥
स्वर रहित मन्त्र
तामासन्दींव्रात्य आरोहत् ॥
स्वर रहित पद पाठताम् । आऽसन्दीम् । व्रात्य: ।आ । अरोहत् ॥३.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(ताम्) पूर्वोक्ताम् (आसन्दीम्) सिंहासनम् (व्रात्यः) सर्वसमूहहितकारीपरमात्मा (आ अरोहत्) आरूढवान् ॥
इस भाष्य को एडिट करें