अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 13
सूक्त - अध्यात्म अथवा व्रात्य
देवता - दैवी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॑ध्रु॒वाया॑ दि॒शः ॥
स्वर सहित पद पाठतस्मै॑ । ध्रु॒वाया॑: । दिश॑: ॥४.१३॥
स्वर रहित मन्त्र
तस्मैध्रुवाया दिशः ॥
स्वर रहित पद पाठतस्मै । ध्रुवाया: । दिश: ॥४.१३॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(तस्मै) (ध्रुवायाः) अधोभवायाः (दिशः) ॥१३॥
इस भाष्य को एडिट करें