अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 16
सूक्त - अध्यात्म अथवा व्रात्य
देवता - दैवी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शः ॥
स्वर सहित पद पाठतस्मै॑ । ऊ॒र्ध्वाया॑: । दि॒श: ॥४.१६॥
स्वर रहित मन्त्र
तस्माऊर्ध्वाया दिशः ॥
स्वर रहित पद पाठतस्मै । ऊर्ध्वाया: । दिश: ॥४.१६॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(तस्मै) (ऊर्ध्वायाः) उन्नतायाः ॥
इस भाष्य को एडिट करें