अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 9
सूक्त - प्रजापति
देवता - आसुरी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
इन्द्र॑स्य वइन्द्रि॒येणा॒भि षि॑ञ्चेत् ॥
स्वर सहित पद पाठइन्द्र॑स्य । व॒: । इ॒न्द्रि॒येण॑ । अ॒भि । सि॒ञ्चे॒त् ॥१.९॥
स्वर रहित मन्त्र
इन्द्रस्य वइन्द्रियेणाभि षिञ्चेत् ॥
स्वर रहित पद पाठइन्द्रस्य । व: । इन्द्रियेण । अभि । सिञ्चेत् ॥१.९॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(इन्द्रस्य) परमैश्वर्यवतःपुरुषस्य (वः) (युष्मान्) (इन्द्रियेण) परमैश्वर्येण (अभि षिञ्चेत्) अभिषेकयुक्तान्राज्याधिकारिणः कुर्यात् ॥
इस भाष्य को एडिट करें