अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 2
सूक्त - प्रजापति
देवता - याजुषी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
रु॒जन्प॑रिरु॒जन्मृ॒णन्प्र॑मृ॒णन् ॥
स्वर सहित पद पाठरु॒जन् । प॒रि॒ऽरु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् ॥१.२॥
स्वर रहित मन्त्र
रुजन्परिरुजन्मृणन्प्रमृणन् ॥
स्वर रहित पद पाठरुजन् । परिऽरुजन् । मृणन् । प्रऽमृणन् ॥१.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(रुजन्) विदारयन् (परिरुजन्) सर्वतो विदारयन् (मृणन्) मारयन् (प्रमृणन्) प्रकर्षेण नाशयन् ॥
इस भाष्य को एडिट करें