अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 6
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥
स्वर सहित पद पाठपरि॑ । धामा॑नि । आ॒सा॒म् । आ॒शु: । गाष्ठा॑म्ऽइव । अ॒स॒र॒न् । अजै॑षम् । सर्वा॑न् । आ॒जीन् । व॒: । नश्य॑त । इ॒त: । स॒दान्वा॑: ॥१४.६॥
स्वर रहित मन्त्र
परि धामान्यासामाशुर्गाष्ठामिवासरन्। अजैषं सर्वानाजीन्वो नश्यतेतः सदान्वाः ॥
स्वर रहित पद पाठपरि । धामानि । आसाम् । आशु: । गाष्ठाम्ऽइव । असरन् । अजैषम् । सर्वान् । आजीन् । व: । नश्यत । इत: । सदान्वा: ॥१४.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६–परि। परितः। सर्वतः। धामानि। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धाञ्–मनिन्। धीयन्ते द्रव्यजातानि यत्र। गृहाणि। जन्मानि। कारणानि। आसाम्। पूर्वोक्तानां पीडानाम्। आशुः। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। उ० १।१। इति अशू व्याप्तौ, यद्वा, अश भोजने–उण्। अश्वनाम निघ० १।१४। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा–निरु० २।२७। शीघ्रगामी घोटकः। गाष्ठाम्। गाङ् गतौ–क्विप्+ष्ठा गतिनिवृत्तौ–विच्। गमनाय गमनाद्वा तिष्ठति यत्र। गमनस्थानम्। असरन्। सृ गतौ भ्वादिः लङ्। अगच्छन् ते विद्वांसः। अजैषम्। जि जये–लुङ्। अहं जितवानस्मि। आजीन्। अज्यतिभ्यां च। उ० ४।१३१। इति अज गतिक्षेपणयोः–इण्। वीभावाभावः। आजौ, संग्रामनामसु–निघ० २।१७। अजन्ति गच्छन्ति यत्र विजयश्रियं योद्धारः, क्षिपन्ति शस्त्राणि यत्र। संग्रामान्। वः। युष्माकम्। अन्यद् व्याख्यातम् ॥
इस भाष्य को एडिट करें