Loading...
अथर्ववेद > काण्ड 2 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 3
    सूक्त - भृगुराथर्वणः देवता - इन्द्रः छन्दः - विराट्पथ्याबृहती सूक्तम् - इन्द्रशौर्य सूक्त

    इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । तु॒रा॒षाट् । मि॒त्र: । वृ॒त्रम् । य: । ज॒घान॑ । य॒ती: । न । बि॒भेद॑ । व॒लम् । भृगु॑: । न । स॒स॒हे॒ । शत्रू॑न् । मदे॑ । सोम॑स्य ॥५.३॥


    स्वर रहित मन्त्र

    इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न। बिभेद वलं भृगुर्न ससहे शत्रून्मदे सोमस्य ॥

    स्वर रहित पद पाठ

    इन्द्र: । तुराषाट् । मित्र: । वृत्रम् । य: । जघान । यती: । न । बिभेद । वलम् । भृगु: । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 3

    टिप्पणीः - ३–तुराषाट्। तुतोर्त्ति वेगेन गच्छतीति तुरः, वेगवान्। तुर वेगे–क। अथवा, घञर्थे भावे कः। वेगः। तुरं वेगवन्तं शत्रुं वेगेन सहते अभिभवतीति तुराषाट्। तुर+षह अभिभवे, णिच्–क्विप्। सहेः साडः सः। पा० ८।३।५६। इति षत्वम्। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति पूर्वपदस्य दीर्घः। शीघ्रं शत्रूणामभिभविता। मित्रः। अ० १।३।२। स्नेहवान्। अन्धकारस्य क्षेपको नाशकः। वृत्रम्। अ० १।२१।१। वृतु वर्त्तने–रक्। यद्वा। वृञ्–क्त उ० ४।१६४। तत् को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः–निरु० २।१६। त्वाष्ट्रः=त्वष्टुः सूर्याज्जातः। अन्धकारम्। शत्रुम्। जघान। हतवान्। यतीः। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१५८। इति यत प्रयत्ने–ई प्रत्ययः। प्रयत्नवान्। तापसः। यतिः बिभेद। भिन्नवान्। बलम्। बल दाने वधे जीवने च–अच्। हिंसकं दैत्यम्। भृगुः। तपसा भृज्यते। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। इति भ्रस्ज पाके–कु। न्यङ्क्वादित्वात् कुत्वं च। परिपक्वः। ज्ञानपरिपक्वः। ऋषिः। मुनिः। ससहे। षह अभिभवे–लिट्। अभिभूतवान् जितवान् शत्रून्। रुशातिभ्यां क्रुन्। उ० ४।१०३। इति क्रुन्। शति सौत्रो धातुर्हिंसार्थः–इति सायणः, ऋ० १।५।४। इति शत शाते=पतने। पातने–क्रुन्। नित्त्वादाद्युदात्तः। शातकान्, निपातकान्। रिपून्। सोमस्य। अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। इति षु प्रसवैश्वर्ययोः–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। ऐश्वर्यस्य ॥

    इस भाष्य को एडिट करें
    Top