अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 10
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम्। बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥
स्वर सहित पद पाठइन्द्र॑: । ओष॑धी: । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ॥ बि॒भेद॑ । ब॒लम् । नु॒नु॒दे । विऽवा॑च: । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥११.१०॥
स्वर रहित मन्त्र
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्। बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
स्वर रहित पद पाठइन्द्र: । ओषधी: । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् ॥ बिभेद । बलम् । नुनुदे । विऽवाच: । अथ । अभवत् । दमिता । अभिऽक्रतूनाम् ॥११.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(इन्द्रः) महाप्रतापी पुरुषः (ओषधीः) सोमान्नादिपदार्थान् (असनोत्) षण संभक्तौ-लङ्। सेवितवान् (अहानि) दिनानि (वनस्पतीन्) पिप्पलादिवृक्षान् (असनोत्) सेवितवान् (अन्तरिक्षम्) आकाशम् (बिभेद) भिन्नवान् (वलम्) वल संवरणे-अच्। आवरकं दैत्यम् (नुनुदे) णुद प्रेरणे-लिट्। निराचकार (विवाचः) विरुद्धवाग्युक्तान् (अथ) अपि च (अभवत्) (दमिता) दमु उपशमे-तृच्। नियन्ता (अभिक्रतूनाम्) अभि आभिमुख्येन क्रतवः कर्माणि येषां तेषाम्। विरुद्धकर्मणाम्। अभिमानिनां दुष्टानाम् ॥
इस भाष्य को एडिट करें