अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 6
त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ। अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥
स्वर सहित पद पाठत्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हान् । उ॒रुम् । वज्रे॑ण ॥ व॒ज्रि॒न् । प॒र्व॒ऽश: । च॒क॒र्ति॒थ॒ ॥ अव॑ । अ॒सृ॒ज॒: । निऽवृ॑ता: । सर्त॒वै । अ॒प: । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सह॑: ॥१५.६॥
स्वर रहित मन्त्र
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ। अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥
स्वर रहित पद पाठत्वम् । तम् । इन्द्र । पर्वतम् । महान् । उरुम् । वज्रेण ॥ वज्रिन् । पर्वऽश: । चकर्तिथ ॥ अव । असृज: । निऽवृता: । सर्तवै । अप: । सत्रा । विश्वम् । दधिषे । केवलम् । सह: ॥१५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(त्वम्) (तम्) प्रसिद्धम् (इन्द्र) महाप्रतापिन् राजन् (पर्वतम्) शैलम् (महाम्) नकारतकारयोर्लोपः। महान्तम् (उरुम्) विस्तीर्णम् (वज्रेण) आयुधसमूहेन (वज्रिन्) हे शस्त्रास्त्रधारिन् (पर्वशः) खण्डशः (चकर्तिथ) कृती छेदने-लिट्। छिन्नवानसि (अवासृजः) मुक्तवानसि (निवृताः) निवारिताः। निरुद्धाः (सर्तवै) सरतेः कृत्यार्थे तवैप्रत्ययः। सरणाय। वहनाय (अपः) जलानि (सत्रा) सत्यरूपेण (विश्वम्) सर्वम् (दधिषे) धारितवानसि (केवलम्) असाधारणम् (सहः) बलम् ॥
इस भाष्य को एडिट करें