Loading...
अथर्ववेद > काण्ड 20 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 3
    सूक्त - मेध्यातिथि देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९

    तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये। येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥

    स्वर सहित पद पाठ

    तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये । येन॑ । यति॑ऽभ्य: । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥९.३॥


    स्वर रहित मन्त्र

    तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये। येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥

    स्वर रहित पद पाठ

    तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये । येन । यतिऽभ्य: । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥९.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 3

    टिप्पणीः - मन्त्र ३, ४ ऋग्वेद में है-८।३।९, १० ॥ ३−(तत्) तादृक् (त्वा) त्वाम् (यामि) अथापि वर्णलोपो भवति तत्त्वा यामिति-निरु० २।१। याचामि। याचे (सुवीर्यम्) महद्वीरत्वम् (तत्) (ब्रह्म) प्रवृद्धम् अन्नम्-निघ० २।७ (पूर्वचित्तये) चिती संज्ञाने-क्तिन् प्रथमज्ञानाय (येन) सुवीर्येण ब्रह्मणा च (यतिभ्यः) सर्वधातुभ्य इन्। उ० ४।११८। यती प्रयत्ने-इन्। प्रयत्नशीलेभ्यः (भृगवे) प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। भ्रस्ज पाके-कु। द्वितीयार्थें चतुर्थी। भृगुम्। परिपक्वज्ञानिनम् (धने) (हिते) स्थापिते (येन) (प्रस्कण्वम्) प्रकृष्टश्चासौ कण्वो मेधावी च तं यथा दयानन्दभाष्ये, ऋ० १।४४।६ (आविथ) अव रक्षणे-लिट्। त्वं ररक्षिथ ॥

    इस भाष्य को एडिट करें
    Top