Loading...
अथर्ववेद > काण्ड 20 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 1
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९

    तं वो॑ द॒स्ममृ॑ती॒षहं वसो॑र्मन्दा॒नमन्ध॑सः। अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥

    स्वर सहित पद पाठ

    तम् । व॒: । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसो॑: । म॒न्दा॒नम् । अन्ध॑स: ॥ अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नव॑: । इन्द्र॑म् । गी॒ऽभि: । न॒वा॒म॒हे॒ ॥९.१॥


    स्वर रहित मन्त्र

    तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥

    स्वर रहित पद पाठ

    तम् । व: । दस्मम् । ऋतिऽसहम् । वसो: । मन्दानम् । अन्धस: ॥ अभि । वत्सम् । न । स्वसरेषु । धेनव: । इन्द्रम् । गीऽभि: । नवामहे ॥९.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 1

    टिप्पणीः - मन्त्र १, २ ऋग्वेद में है-८।८८ [सायणभाष्य ७७]। १, २ साम० उ० १।१।१३, मन्त्र १ यजु० २६।११ और साम० पू० ३।।४ और मन्त्र १-४ आगे हैं-अ० २०।४९।४-७ ॥ १−(तम्) प्रसिद्धम् (वः) युष्मदर्थम् (दस्मम्) इषियुधीन्धिदसि०। उ० १।१४। दस दर्शनसंदंशनयोः-मक्। दर्शनीयम् (ऋतीषहम्) सांहितिको दीर्घः। ऋतयो बाधकाः शत्रवः, तेषामभिभवितारम् (वसोः) वसुनः। धनात् (मन्दानम्) सम्यानच् स्तुवः। उ० २।९०। मदि स्तुतिमोदमदादिषु-आनच्। आमोदयितारम् (अन्धसः) अन्नात् (अभि) सर्वतः (वत्सम्) शिशुम् (न) इव, (स्वसरेषु) स्व-सृ गतौ-पचाद्यच्। स्वेन आत्मना सरन्ति गच्छन्ति यत्र। स्वसराणि गृहनाम-निघ० ३।४। गृहेषु। गोष्ठेषु (धेनवः) गावः (गीर्भिः) वाणीभिः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (नवामहे) णु स्तुतौ-लट्। स्तुमः ॥

    इस भाष्य को एडिट करें
    Top