अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 11
स॒त्यमा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑। प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥
स्वर सहित पद पाठस॒त्याम् । आ॒ऽशिषम् । कृ॒णु॒त॒ । व॒य॒:ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभि॑: । एवै॑: ॥ प॒श्चा । मृध॑: । अप॑ । भ॒व॒न्तु॒ । विश्वा॑: । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥९१.११॥
स्वर रहित मन्त्र
सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः। पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥
स्वर रहित पद पाठसत्याम् । आऽशिषम् । कृणुत । वय:ऽधै । कीरिम् । चित् । हि । अवथ । स्वेभि: । एवै: ॥ पश्चा । मृध: । अप । भवन्तु । विश्वा: । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥९१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सत्याम्) यथार्थाम् (आशिषम्) प्रार्थानाम् (कृणुत) कुरुत (वयोधै) प्रयै रोहिष्यै अव्यथिष्यै। पा० ३।४।१०। वयस्+दधातेः-कै प्रत्ययस्तुमर्थे। जीवनं धारयितुम् (कीरिम्) अ० २०।१७।१२। स्तोतारम् (चित्) अवश्यम् (हि) एव (अवथ) रक्षथ (स्वेभिः) आत्मीयैः (एवैः) गमनैः। उद्योगैः (पश्चा) पश्चात् (मृधः) हिंसिकाः सेनाः (अप) दूरे (भवन्तु) (विश्वाः) सर्वाः (तत्) वचनम् (रोदसी) हे आकाशभूमी (शृणुतम्) (विश्वमिन्वे) अ० २०।३।४। हे सर्वव्यापिके ॥
इस भाष्य को एडिट करें