अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 12
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑। अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥
स्वर सहित पद पाठय: । ते॒ । गर्भ॑म् । अमी॑वा । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥ अ॒ग्नि: । तम् । ब्रह्म॑णा । स॒ह । नि: । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥९६.१२॥
स्वर रहित मन्त्र
यस्ते गर्भममीवा दुर्णामा योनिमाशये। अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥
स्वर रहित पद पाठय: । ते । गर्भम् । अमीवा । दु:ऽनामा । योनिम् । आऽशये ॥ अग्नि: । तम् । ब्रह्मणा । सह । नि: । क्रव्यऽअदम् । अनीनशत् ॥९६.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(यः ते गर्भम्....) इत्यादयो गताः सुगमाश्च (निः) निःशेषेण (क्रव्यादम्) मांसभक्षकं रोगम् (अनीनशत्) नाशयतु ॥
इस भाष्य को एडिट करें