अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 5
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
स्वर सहित पद पाठप्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.५॥
स्वर रहित मन्त्र
प्र विशतं प्राणापानावनड्वाहाविव व्रजम्। व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥
स्वर रहित पद पाठप्र । विशतम् । प्राणापानौ । अनड्वाहौऽइव । व्रजम् । वि । अन्ये । यन्तु । मृत्यव: । यान् । आहु: । इतरान् । शतम् ॥११.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(प्र विशतम्)। अन्तः प्राप्नुतम्। (प्राणापानौ)। शरीरधारकौ श्वासप्रश्वासौ। (अनड्वाहौ)। अनः शकटं वहतीति अनड्वान्। अनसि वहेः क्विप्, अनसो डकारः। अनसः शकटस्य रथस्य वोढारौ बलीवर्दौ। (इव)। यथा। (व्रजम्)। गोचरसंचर०। पा० ३।३।११९। इति व्रज गतौ-घञोऽपवादत्वेन घप्रत्यायन्तो निपातितः। गोष्ठम्। (वि यन्तु)। विमुखा गच्छन्तु। (अन्ये)। धार्मिकमरणाद् भिन्नाः। (मृत्यवः)। मरणकारणानि। (यान्)। मृत्यून्। (आहुः)। ब्रूञ् व्यक्तायां वाचि-लट्। ब्रुवन्ति। कथयन्ति विद्वांसः। (इतरान्) अ० ३।१०।४। इ+तृ अभिभवे-अप्। सुकामनाशकान्। (शतम्)। बहून् ॥
इस भाष्य को एडिट करें