अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः, इन्द्रः, मित्रावरुणौ, भगः, पूषा, सोमः
छन्दः - आर्षी जगती
सूक्तम् - कल्याणार्थप्रार्थना
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥
स्वर सहित पद पाठप्रा॒त: । अ॒ग्निम् । प्रा॒त: । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्रा॒त: । मि॒त्रावरु॑णा । प्रा॒त: । अ॒श्विना॑ । प्रा॒त: । भग॑म् । पू॒षण॑म् । ब्रह्म॑ण: । पति॑म् । प्रा॒त: । सोम॑म् । उ॒त । रु॒द्रम् । ह॒वा॒म॒हे॒ ॥१६.१॥
स्वर रहित मन्त्र
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना। प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥
स्वर रहित पद पाठप्रात: । अग्निम् । प्रात: । इन्द्रम् । हवामहे । प्रात: । मित्रावरुणा । प्रात: । अश्विना । प्रात: । भगम् । पूषणम् । ब्रह्मण: । पतिम् । प्रात: । सोमम् । उत । रुद्रम् । हवामहे ॥१६.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(प्रातः) प्राततेररन्। उ० ५।५९। इति प्र+अत सातत्यमगने-अरन्। सूर्योदयादधित्रिमुहूर्त्तकाले। प्रभातकाले। (अग्निम्) पार्थिवाग्निम्। (इन्द्रम्) विद्युतं सूर्यं वा। (हवामहे) आह्वयामः। (मित्रावरुणा) अ० १।२०।३। प्राणापानौ। (अश्विना अ० २।२९।६। अश्वो व्याप्तिः-इनि। कार्येषु व्याप्तिमन्तौ मातापितरौ। (भगम्) अ० १।१४।१। भगो धनम्, ततो अर्शे-आद्यच्। ऐश्वर्यवन्तम्। (पूषणम्) अ० १।९।१। सर्वपोषकम्। (ब्रह्मणः) अ० १।८।४। वेदस्य। ब्रह्माण्डस्य। अन्नस्य-निघ० २।७। धनस्य-निघ० २।१०। (पतिम्) रक्षकम्। स्वामिनम्। (सोमम्) अ० १।६।२। षु प्रसवैश्वर्ययोः, यद्वा, षुञ् अभिषवे-मन्। सोमः सूर्यः प्रसवनात्......सोम आत्माप्येतस्मादेवेन्द्रियाणां जनितेत्यर्थः- निरु० १४।२५। ऐश्वर्यवन्तम्। अभिषुतं मथितम्। आत्मानम्। अमृतम्। (उत) अपि च। (रुद्रम्) अ० २।२७।६। रुत्+र। दुःखनाशकं ज्ञानदातारं वाचार्यम् ॥
इस भाष्य को एडिट करें