अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 8
वि॒श्वाहा॑ ते॒ सद॒मिद्भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः। रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥
स्वर सहित पद पाठवि॒श्वाहा॑ । ते॒ । सद॑म् । इत् । भ॒रे॒म॒ । अश्वा॑यऽइव । तिष्ठ॑ते । जा॒त॒ऽवे॒द॒: । रा॒य: । पोषे॑ण । सम् । इ॒षा । मद॑न्त: । मा । ते॒ । अ॒ग्ने॒ । प्रति॑ऽवेशा: । रि॒षा॒म॒ ॥१५.८॥
स्वर रहित मन्त्र
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः। रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥
स्वर रहित पद पाठविश्वाहा । ते । सदम् । इत् । भरेम । अश्वायऽइव । तिष्ठते । जातऽवेद: । राय: । पोषेण । सम् । इषा । मदन्त: । मा । ते । अग्ने । प्रतिऽवेशा: । रिषाम ॥१५.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(विश्वाहा)। सर्वाण्यहानि। (ते) तुभ्यम्। (सदम्)। षद्लृ गतौ-अच्। समाजम्। वणिक्मण्डलीम्। (इत्)। एव। (भरेम)। भृञ्-विधिलिङ्। पोषयेम। (अश्वाय-इव)। घोटकाय यथा। (तिष्ठते)। ष्ठा-शतृ। स्वस्थाने वर्त्तमानाय। (जातवेदः)। अ० १।७।२। जातानि प्रशस्तानि वेदांसि धनानि यस्य स जातवेदाः। तत्संबुद्धौ। (रायः)। धनस्य। (पोषेण)। वर्धनेन (सम्)। सम्यक्। (मदन्तः)। मदी हर्षग्लेपनयोः-शतृ। हृष्टा भवन्तः। (अग्ने)। म० ३। (प्रतिवेशाः)। प्रति+विश-घञ्। आसन्नवर्त्तिनः। (मा रिषाम)। रिष हिंसायाम्-कर्मणि कर्तृप्रयोगः। हिंसिता विनष्टा मा भूत ॥
इस भाष्य को एडिट करें