Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - वाणिज्य

    इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु। नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । अ॒हम् । व॒णिज॑म् । चो॒द॒या॒मि॒ । स: । न॒: । आ । ए॒तु॒ । पु॒र॒:ऽए॒ता । न॒: । अ॒स्तु॒ । नु॒दन् । अरा॑तिम् । प॒रि॒ऽप॒न्थिन॑म् । मृ॒गम् । स: । ई॒शा॑न: । ध॒न॒ऽदा: । अ॒स्तु॒ । मह्य॑म् ॥१५.१॥


    स्वर रहित मन्त्र

    इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु। नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥

    स्वर रहित पद पाठ

    इन्द्रम् । अहम् । वणिजम् । चोदयामि । स: । न: । आ । एतु । पुर:ऽएता । न: । अस्तु । नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम् । स: । ईशान: । धनऽदा: । अस्तु । मह्यम् ॥१५.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 1

    टिप्पणीः - १−(इन्द्रम्) ऐश्वर्यवन्तं पुरुषम्। (वणिजम्)। षणेरिज्यादेश्च वः। उ० २।७०। इति षण व्यवहारे-इजि, षस्य वः। व्यापारिणम्। (चोदयामि)। प्रेरयामि। प्रवर्तयामि। (नः)। अस्मान्। (ऐतु)। आगच्छतु। (पुरएता)। पुरस्+इण् गतौ-तृच्। पुरोगन्ता। अग्रगामी। (नः)। अस्माकम्। (नुदन्)। णुद प्रेरणे-शतृ। प्रेरयन्। अपगमयन्। (अरातिम्)। अ० १।१८।१। शत्रुम्। (परिपन्थिनम्)। अ० १।२७।१। पर्यवस्थातारं मार्गनिरोधकं चोरम्। (मृगम्)। मृग अन्वेषणे-क। मृगयते अन्वेषयति तृणादिकम् पशुम्। वन्यपशुम्। (ईशानः)। ईश ऐश्वर्ये-शानच्। ईश्वरः। नियन्ता। (धनदाः)। आतो मनिन्क्वनि०। पा० ३।२।७४। इति धन+ददातेः-विच्। वाणिज्यलाभरूपधनप्रदाता। (मह्यम्)। वणिजे ॥

    इस भाष्य को एडिट करें
    Top