Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 5
    सूक्त - अथर्वा देवता - देवगणः छन्दः - विराड्जगती सूक्तम् - वाणिज्य

    येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ॥

    स्वर सहित पद पाठ

    येन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तत् । मे॒ । भूय॑: । भ॒व॒तु॒ । मा । कनी॑य: । अग्ने॑ । सा॒त॒ऽघ्न: । दे॒वान् । ह॒विषा॑ । नि । से॒ध॒ । १५.५॥


    स्वर रहित मन्त्र

    येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः। तन्मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान्हविषा नि षेध ॥

    स्वर रहित पद पाठ

    येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवा: । धनम् । इच्छमान: । तत् । मे । भूय: । भवतु । मा । कनीय: । अग्ने । सातऽघ्न: । देवान् । हविषा । नि । सेध । १५.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 5

    टिप्पणीः - ५−(प्रपणम्)। म० ४। व्यापारम्। (चरामि)। करोमि। (धनेन)। मूलधनेन। (धनम्)। सलाभं धनम्। (इच्छमानः)। कामयमानः। (तत्)। धनम्। (मे)। मह्यम्। (भूयः)। द्विवचनविभज्योपदे तरबीयसुनौ। पा० ५।३।५७। इति बहु-ईयसुन् बहोर्लोपो भू च बहोः पा० ६।४।१५८। इति ईलोपो भू च बहोः। बहुतरम्। (मा)। न। (कनीयः)। युवाल्पयोः कनन्यतरस्याम्। पा० ६।४।६४। इति अल्प-ईयसुन्, कनादेशः। अल्पतरम्। (अग्ने)। म० ३। (सातघ्नः)। षणु दाने-क्त भावे। सातं लाभः। हन वधे गतौ च-क्विप्। शसि रूपम्। लाभहन्तॄन्। लाभनाशकान्। (देवान्)। दिवु क्रीडास्तुतिमोदमदादिषु, अत्र मदे-अच्। मत्तान् मूर्खान्। (हविषा)। भक्त्या। (निषेध)। षिधु गत्याम्। उपसर्गात् सुनोति पा० ८।३।६५। इति षत्वम् निवाराय ॥

    इस भाष्य को एडिट करें
    Top