Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 6
    सूक्त - अथर्वा देवता - धनम्, धनरुचिः छन्दः - त्रिष्टुप् सूक्तम् - वाणिज्य

    येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तस्मि॑न्म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ॥

    स्वर सहित पद पाठ

    येन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तस्मि॑न् । मे॒ । इन्द्र॑: । रुचि॑म् । आ । द॒धा॒तु॒ । प्र॒जाऽप॑ति: । स॒वि॒ता । सोम॑:। अ॒ग्नि: ॥१५.६॥


    स्वर रहित मन्त्र

    येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः। तस्मिन्म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥

    स्वर रहित पद पाठ

    येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवा: । धनम् । इच्छमान: । तस्मिन् । मे । इन्द्र: । रुचिम् । आ । दधातु । प्रजाऽपति: । सविता । सोम:। अग्नि: ॥१५.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 6

    टिप्पणीः - ६−(तस्मिन्)। पूर्वोक्ते धने। (मे)। मह्यम्। (इन्द्रः)। प्रधानपुरुषः। (रुचिम्)। रुच दीप्तावभिप्रीतौ च-कि। अभिप्रीतिम्। (आ दधातु)। स्थापयतु। ददातु। (प्रजापतिः)। पुत्रभृत्यादीनां पालकः। (सविता)। परमैश्वर्यवान्। (सोमः)। चन्द्रसमानशान्तस्वभावः। (अग्निः)। म० ३। अन्यद् यथा म० ५ ॥

    इस भाष्य को एडिट करें
    Top