Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 7
    सूक्त - अथर्वा देवता - उषाः छन्दः - त्रिष्टुप् सूक्तम् - कल्याणार्थप्रार्थना

    अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स्वर सहित पद पाठ

    अश्व॑ऽवती: । गोऽम॑ती: । न॒: । उ॒षस॑: । वी॒रऽव॑ती: । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्रा: । घृ॒तम् । दुहा॑ना: । वि॒श्वत॑: । प्रऽपी॑ता: । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१६.७॥


    स्वर रहित मन्त्र

    अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥

    स्वर रहित पद पाठ

    अश्वऽवती: । गोऽमती: । न: । उषस: । वीरऽवती: । सदम् । उच्छन्तु । भद्रा: । घृतम् । दुहाना: । विश्वत: । प्रऽपीता: । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१६.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 7

    टिप्पणीः - ७−(अश्ववतीः) प्रशस्ताश्ववत्यः। (गोमतीः) प्रशस्तगोमत्यः। (नः) अस्माकम्। (उषासः) उषसः। प्रभाताः। (वीरवतीः) बहुवीरवत्यः। (सदम्) षद्लृ गतौ-अच्। कालाध्वनोरत्यत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। समाजं प्रति। (उच्छन्तु) उच्छी समाप्तौ, अकर्मकः। अत्र दीप्तौ। समाप्ता व्युष्टाः प्रदीप्ता भवन्तु। (भद्राः) मङ्गलकारिण्यः। (घृतम्) सारपदार्थम्। (दुहानाः)। दुह प्रपूरणे-शानच्। प्रपूरयन्तः। (विश्वतः) सर्वतः। (प्रपीताः) प्यायः पी। पा० ६।१।२८। इति ओप्यायी वृद्धौ-क्त, पी आदेशः। प्रवृद्धाः। (यूयम्) वीरपुरुषाः। (पात) रक्षत। (स्वस्तिभिः) अनेकसुखैः। (सदा) सर्वस्मिन् काले। (नः) अस्मान् ॥

    इस भाष्य को एडिट करें
    Top