Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 3
    सूक्त - वसिष्ठः देवता - अर्यमा, भगः, बृहस्पतिः, देवी छन्दः - अनुष्टुप् सूक्तम् - रयिसंवर्धन सूक्त

    प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑। प्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे ॥

    स्वर सहित पद पाठ

    प्र । न॒: । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भग॑: । प्र । बृह॒स्पति॑: । प्र । दे॒वी: । प्र । उ॒त । सू॒नृता॑ । र॒यिम् । दे॒वी । द॒धा॒तु॒ । मे॒ ॥२०.३॥


    स्वर रहित मन्त्र

    प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः। प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥

    स्वर रहित पद पाठ

    प्र । न: । यच्छतु । अर्यमा । प्र । भग: । प्र । बृहस्पति: । प्र । देवी: । प्र । उत । सूनृता । रयिम् । देवी । दधातु । मे ॥२०.३॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 3

    टिप्पणीः - ३−(नः) अस्मभ्यम्। (प्र यच्छतु) ददातु। (अर्यमा) अ० १।११।१। अ० ३।१४।२। शत्रुनियन्ता। (प्र) प्रकर्षेण। (भगः) ऐश्वर्यवान् पुरुषः। (बृहस्पतिः) अ० १।८।२। बृहतां बोधानां पालकः। आचार्यः। (देवीः) व्यावहारिकाः शक्तीः। (सूनृता) अ० ३।१२।२। सत्यप्रियात्मिका वाक्। सरस्वती। (रयिम्) ऐश्वर्यम्। (देवी) शोभनगुणवती। (दधातु) ददातु। (मे) मह्यम् ॥

    इस भाष्य को एडिट करें
    Top