अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शान्ति सूक्त
हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्। विश्वा॑न्दे॒वानङ्गि॑रसो हवामह इ॒मं क्र॒व्यादं॑ शमयन्त्व॒ग्निम् ॥
स्वर सहित पद पाठहिर॑ण्यऽपाणिम् । स॒वि॒तार॑म् । इन्द्र॑म् । बृह॒स्पति॑म् । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । विश्वा॑न् । दे॒वान् । अङ्गि॑रस: । ह॒वा॒म॒हे॒ । इ॒मम् । क्र॒व्य॒ऽअद॑म् । श॒म॒य॒न्तु॒ । अ॒ग्निम् ॥२१.८॥
स्वर रहित मन्त्र
हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम्। विश्वान्देवानङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्वग्निम् ॥
स्वर रहित पद पाठहिरण्यऽपाणिम् । सवितारम् । इन्द्रम् । बृहस्पतिम् । वरुणम् । मित्रम् । अग्निम् । विश्वान् । देवान् । अङ्गिरस: । हवामहे । इमम् । क्रव्यऽअदम् । शमयन्तु । अग्निम् ॥२१.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(हिरण्यपाणिम्) हिरण्यम्-इति व्याख्यातम्। अ० १।९।२। अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। इति पण व्यवहारे, पन स्तुतौ च-इण्। इति पाणिः। हिरण्यपाणिम्-हिरण्यानि सूर्यादीनि तेजांसि पाणौ स्तवने यस्य तम्-इति दयानन्दभाष्ये य० २२।१०। (सवितारम्) सर्वप्रेरकम् (इन्द्रम्) परमैश्वर्यवन्तम्। (बृहस्पतिम्) बृहतां लोकानां रक्षकम्। (वरुणम्) वरणीयम्। (मित्रम्) स्नेहिनम्। (अग्निम्) ज्ञानस्वरूपं परमेश्वरम्। (देवान्) विजिगीषून्। (अङ्गिरसः) अ० २।१२।४। अगि गतौ-भावे इसि, रुट् च। ज्ञानानि। पुरुषार्थान्। (हवामहे) आह्वयामः। याचामहे। द्विकर्मकत्वाद् अग्निम्-इत्यस्य, अङ्गिरसः-इत्यस्य च कर्मत्वम्। (क्रव्यादम्) क्रव्ये च। पा० ३।२।६९। इति अदेर्विट् मांसभक्षकम्। (शमयन्तु) शान्तं कुर्वन्तु। (अग्निम्) अग्निवत्तापकं दुःखम् ॥
इस भाष्य को एडिट करें