अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 1
सूक्त - भृगुः
देवता - वनस्पतिः, प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - समृद्धि प्राप्ति सूक्त
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑। अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥
स्वर सहित पद पाठपय॑स्वती: । ओष॑धय: । पय॑स्वत् । मा॒म॒कम् । वच॑: । अथो॒ इति॑ । पय॑स्वतीनाम् । आ । भ॒रे॒ । अ॒हम् । स॒हस्र॒ऽश: ॥२४.१॥
स्वर रहित मन्त्र
पयस्वतीरोषधयः पयस्वन्मामकं वचः। अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥
स्वर रहित पद पाठपयस्वती: । ओषधय: । पयस्वत् । मामकम् । वच: । अथो इति । पयस्वतीनाम् । आ । भरे । अहम् । सहस्रऽश: ॥२४.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पयस्वतीः) पयस्वत्यः। सारवत्यः (ओषधयः) अ० १।२३।१। व्रीहियवाद्याः (पयस्वत्) सारयुक्तम्। (मामकम्) मदीयम्। [वचः] वचनम्। (अथो) अपि च। (पयस्वतीनाम्) कर्मणि षष्ठी। सारवतीनामोषधीनाम्। (आ) समन्तात् (भरे) भरामि। [सहस्रशः] वह्लल्पार्थाच्छस्कारकादन्यतरस्याम्। पा० ५।४।४२। इति सहस्र-शस्। बहुप्रकारेण ॥
इस भाष्य को एडिट करें