Loading...
अथर्ववेद > काण्ड 3 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - यमिनी छन्दः - अतिशक्वरीगर्भा चतुष्पदातिजगती सूक्तम् - पशुपोषण सूक्त

    एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः। यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून्क्षि॑णाति रिफ॒ती रुश॑ती ॥

    स्वर सहित पद पाठ

    एक॑ऽएकया । ए॒षा । सृष्ट्या॑ । सम् । ब॒भू॒व॒ । यत्र॑ । गा: । असृ॑जन्त । भू॒त॒ऽकृत॑: । वि॒श्वऽरू॑पा: । यत्र॑ । वि॒ऽजाय॑ते । य॒मिनी॑ । अ॒प॒ऽऋ॒तु: । सा । प॒शून् । क्षि॒णा॒ति॒ । रि॒फ॒ती । रुश॑ती॥२८.१॥


    स्वर रहित मन्त्र

    एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः। यत्र विजायते यमिन्यपर्तुः सा पशून्क्षिणाति रिफती रुशती ॥

    स्वर रहित पद पाठ

    एकऽएकया । एषा । सृष्ट्या । सम् । बभूव । यत्र । गा: । असृजन्त । भूतऽकृत: । विश्वऽरूपा: । यत्र । विऽजायते । यमिनी । अपऽऋतु: । सा । पशून् । क्षिणाति । रिफती । रुशती॥२८.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 1

    टिप्पणीः - १−(एकैकया) भिन्नभिन्नया। व्यष्टिरूपया (सृष्ट्या) सृज विसर्गे-क्तिन्। सृजमानया (एषा) समष्टिरूपा सृष्टिः (सम्) संभूय (यत्र) यस्मिन् स्थाने। (गाः) गौः, पृथिवी-निघ० १।१। गौरिति पृथिव्या नामधेयं यद् दूरङ्गता भवति यच्चास्यां भूतानि गच्छन्ति-निरु० २।५। गौरित्यादित्यो भवति गमयति रसान् गच्छत्यन्तरिक्षे-निरु० २।१४। भूमिसूर्यादीन् लोकान् (असृजन्त) उदपादयन् (भूतकृतः) डुकृञ् करणे-क्विप्। पृथिवीजलतेजोवायुगमनभूतैर्निर्मातारः (विश्वरूपाः) नानारूपाः परमेश्वरगुणाः (विजायते) विविधं प्रादुर्भवति। (यमिनी) अत इनिठनौ। पा० ५।२।११५। इति यम-इनि। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति ङीप्। भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः। वा० पा० ५।२।९४। प्रशस्तव्रतयुक्ता, सृष्टिः प्रजा बुद्धिर्वा (अपर्तुः) अपगतो वर्जित ऋतुर्नियमितकालः क्रमो व्यवस्था यस्याः सा तथाभूता (सा) अपर्तुर्बुद्धिः (पशून्) पशवो व्यक्तवाचश्चाप्यक्तवाचश्च-निरु० ११।२९। मनुष्यगवादीन् जीवान् (क्षिणाति) क्षि हिंसायाम्। नाशयति। (रिफनी) रिफ हिंसायाम्-शतृ। पीडां कुर्वती (रुशती) रुश हिंसायाम्-शतृ। दुःखं प्रापयन्ती ॥

    इस भाष्य को एडिट करें
    Top