अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 6
अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑। मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥
स्वर सहित पद पाठअ॒हम् । गृ॒भ्णा॒मि॒ । मन॑सा । मनां॑सि । मम॑ । चि॒त्तम् । अनु॑ । चि॒त्तेभि॑: । आ । इ॒त॒। मम॑ । वशे॑षु । हृद॑यानि । व॒: । कृ॒णो॒मि॒ । मम॑ । या॒तम् । अनु॑ऽवर्त्मान: । आ । इ॒त॒ ॥८.६॥
स्वर रहित मन्त्र
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत। मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥
स्वर रहित पद पाठअहम् । गृभ्णामि । मनसा । मनांसि । मम । चित्तम् । अनु । चित्तेभि: । आ । इत। मम । वशेषु । हृदयानि । व: । कृणोमि । मम । यातम् । अनुऽवर्त्मान: । आ । इत ॥८.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अहम्)। प्रधानपुरुषः। (गृभ्णामि)। भस्य हः। गृह्णामि। स्थिरीकरोमि। (मनसा)। मानसिकबलेन। (मनांसि)। मानसिकबलानि। (चित्तम्)। ज्ञानम्। (अनु)। अनुसृत्य। (चित्तेभिः)। चित्तैः। ज्ञानैः। (आ इत)। आगच्छत। (मम)। स्वकीयेषु। (वशेषु)। वश कान्तौ-अप्। आयत्तत्वेषु। प्रभुत्वेषु। (हृदयानि)। अन्तःकरणानि। (वः)। युष्माकम्। (कृणोमि)। करोमि। (यातम्)। या गतौ-क्त। गमनम्। (अनुवर्त्मानः)। अनु+वर्त्मन्। अनुसृतमार्गाः सन्तः ॥
इस भाष्य को एडिट करें