Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 2
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - अनुष्टुप् सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥

    स्वर सहित पद पाठ

    क्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑त: । दि॒व: । पृ॒ष्ठम् । स्व᳡: । ग॒त्वा । मि॒श्रा: । दे॒वेभि॑: । आ॒ध्व॒म् ॥१४.२॥


    स्वर रहित मन्त्र

    क्रमध्वमग्निना नाकमुख्यान्हस्तेषु बिभ्रतः। दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥

    स्वर रहित पद पाठ

    क्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रत: । दिव: । पृष्ठम् । स्व: । गत्वा । मिश्रा: । देवेभि: । आध्वम् ॥१४.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 2

    टिप्पणीः - २−(क्रमध्वम्) पराक्रमेण प्राप्नुत (अग्निना) परमेश्वरसहायेन। यद्वा स्वशरीरस्थेन उष्णत्वेन (नाकम्) अकेन दुःखेन रहितं पूर्णसुखम् (उख्यान्) शूलोखाद्यत्। पा० ४।˜२।१७। इति उखा-“संस्कृतं भक्षाः”-इत्यर्थे यत्। उखायां पाकपात्रे संस्कृतान् आहारान् (हस्तेषु) करेषु दानाय (बिभ्रतः) धरन्तः (दिवः) व्यवहारस्य (पृष्ठम्) तिथपृष्ठथूथ०। उ० २।१२। इति पृषु सेके-थक्। सेचकं वर्धकम्। यद्वा पृष्ठवत् सहायकम् (स्वः) सुखस्वरूपं परमात्मन् (गत्वा) प्राप्य (मिश्राः) मिश्रिताः। मिलिताः सन्तः (देवेभिः) देवैः। विद्वद्भिः (आध्वम्) आस उपवेशने-लोट्। उपविशत् ॥

    इस भाष्य को एडिट करें
    Top