Loading...
अथर्ववेद > काण्ड 4 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 3
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    पय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥


    स्वर रहित मन्त्र

    पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    पय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3

    टिप्पणीः - ३−(पयः) दुग्धम् (धेनूनाम्) अ० २।५।६। दुग्धं पावयित्रीणां गवाम् (रसम्) सारम् (ओषधीनाम्) अन्नादीनाम् (जवम्) ॠदोरप्। पा० ३।३।५७। इति जु वेगे-अप्। वेगम् (अर्वताम्) अ० ४।९।२। अश्वानाम् (कवयः) कुङ् गतिशोषणयोः-इन्। कवते गतिकर्मा-निघ० २।१४। गन्तारः। शोषयितारः (ये) यूयं मरुता (इन्वथः) इवि व्याप्तौ। इदित्वान्नुम्। व्यापयथ। स्थापयथ (शग्माः) अर्तिस्तुसुहु०। उ० १।१४०। इति शक्लृ-मन्। शक्तारः। समर्थाः (भवन्तु) (मरुतः) वायवः (नः) अस्मभ्यम् (स्योनाः) सुखकराः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top