Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 11
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः। अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥

    स्वर सहित पद पाठ

    स॒द्य: । जा॒त: । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्नि: । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒र॒:ऽगा: । अ॒स्य । होतु॑: । प्र॒ऽशिषि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒वि: । अ॒द॒न्तु॒ । दे॒वा: ॥१२.११॥


    स्वर रहित मन्त्र

    सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः। अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥

    स्वर रहित पद पाठ

    सद्य: । जात: । वि । अमिमीत । यज्ञम् । अग्नि: । देवानाम् । अभवत् । पुर:ऽगा: । अस्य । होतु: । प्रऽशिषि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हवि: । अदन्तु । देवा: ॥१२.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 11

    टिप्पणीः - ११−(सद्यः) शीघ्रम् (जातः) प्रकटः सन् (वि) विशेषेण (अमिमीत) माङ् माने शब्दे च, जुहोत्यादिः−लङ्। निर्मितवान् (यज्ञम्) पूजनीयं व्यवहारम् (अग्निः) ज्ञानवान् पुरुषः (देवानाम्) विदुषाम् (अभवत्) (पुरोगाः) गमेर्विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति मस्याकारः। अग्रगामी (अस्य) विदुषः (होतुः) दातुः (प्रशिषि) प्रशासने (ऋतस्य) सत्यस्वभावस्य (वाचि) वाण्याम् (स्वाहाकृतम्) सुवाण्या निष्पादितम् (हविः) आद्यमन्नम् (अदन्तु) भुञ्जताम् (देवाः) विद्वांसः ॥

    इस भाष्य को एडिट करें
    Top