अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुसेनात्रासन सूक्त
यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
स्वर सहित पद पाठयथा॑ । मृ॒गा: । स॒म्ऽवि॒जन्ते॑ । आ॒र॒ण्या: । पुरु॑षात् ।अधि॑ । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ऽइति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.४॥
स्वर रहित मन्त्र
यथा मृगाः संविजन्त आरण्याः पुरुषादधि। एवा त्वं दुन्दुभेऽमित्रानभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥
स्वर रहित पद पाठयथा । मृगा: । सम्ऽविजन्ते । आरण्या: । पुरुषात् ।अधि । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथोऽइति । चित्तानि । मोहय ॥२१.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यथा) येन प्रकारेण (मृगाः) अन्वेष्टारः पशवः (संविजन्ते) ओविजी भयचलनयोः। भयेन चलन्ति (आरण्याः) अरण्य−अण्। वनजाताः (पुरुषात्) मनुष्यात् (अधि) अत्यन्तम् (एव) एवम् (त्वम्) (दुन्दुभे) (अमित्रान्) पीडाप्रदान् शत्रून् (अभि) प्रति (क्रन्द) गर्ज (प्र) प्रकर्षेण (त्रासय) भयं प्रापय (अथो) अपि च (चित्तानि) शत्रुमनांसि (मोहय) व्याकुलीकुरु ॥
इस भाष्य को एडिट करें