अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - जगती
सूक्तम् - शत्रुसेनात्रासन सूक्त
यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
स्वर सहित पद पाठयथा॑ । श्ये॒नात् । प॒त॒त्रिण॑: । स॒म्ऽवि॒जन्ते॑ । अह॑:ऽदिवि । सिं॒हस्य॑ । स्त॒नथो॑: । यथा॑ । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.६॥
स्वर रहित मन्त्र
यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा। एवा त्वं दुन्दुभेऽमित्रानभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥
स्वर रहित पद पाठयथा । श्येनात् । पतत्रिण: । सम्ऽविजन्ते । अह:ऽदिवि । सिंहस्य । स्तनथो: । यथा । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथो इति । चित्तानि । मोहय ॥२१.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यथा) येन प्रकारेण (श्येनात्) अ० ३।३।३। शीघ्रगतिपक्षिविशेषात् (पतत्रिणः) अ० १।१५।१। पक्षिणः (सं विजन्ते) भयेन चलन्ति (अहर्दिवि) दिने दिने (सिंहस्य) अ० ४।८।७। हिंसकजन्तुविशेषस्य (स्तनयोः) ट्वितोऽथुच्। पा० ३।३।८९। इति स्तन देवशब्दे−अथुच्, बाहुलकात्। गर्जनात्। अन्यत् पूर्ववत् म० ४ ॥
इस भाष्य को एडिट करें